वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥
ॐ अज्ञान तिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः ॥
हे कृष्ण करुणासिन्धो दीनबन्धो जगत्पते ।
गोपेश गोपिकाकान्त राधाकान्त नमोऽस्तु ते ॥
तप्तकाञ्चनगौराङ्गि राधे वृन्दावनेश्वरि ।
वृषभानुसुते देवि प्रणमामि हरिप्रिये ॥
हरे कृष्ण, हरे कृष्ण, कृष्ण कृष्ण, हरे हरे
हरे राम, हरे राम, राम राम हरे हरे।
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाम्।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्॥
सशङ्खचक्रं सकिरीटकुण्डलं सपीतवस्त्रं सरसीरुहेक्षणम्।
सहारवक्षःस्थलकौस्तुभश्रियं नमामि विष्णुं शिरसा चतुर्भुजम् ।।
कराग्रे वसते लक्ष्मी: करमध्ये सरस्वती।
करमूले तु गोविन्द: प्रभाते करदर्शनम।।
समुद्रवसने देवि ! पर्वतस्तनमण्डले।
विष्णुपत्नि ! नमस्तुभ्यंपादस्पर्शं क्षमस्व मे ।।
परं ब्रह्म परं धाम पवित्रं परमं भवान।
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम।।
आहुस्त्वामृषय: सर्वे देवर्षिर्नारदस्तथा।
असितोदेवलोव्यास: स्वयं चैव ब्रवीशि मे।।
नमोऽस्तु ते व्यास विशालबुद्धेफु ल्लारविन्दायतपत्रनेत्र।
येन त्वया भारत तैलपूर्ण: प्रज्वालितो ज्ञानमय: प्रदीप:।।
पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं
व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम।।
अद्वैतामृतवर्षिणीं भगवतीम् अष्टादशाध्यायिनीम।
अम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीम।।
सर्वोपनिषदो गावो दोग्धा गोपालनन्दन:।
पार्थो वत्स: सुधीर्भोक्ता दुग्धं गीतामृतं महत।।
भीष्मद्रोणतटा जयद्रथजलागांधारनीलोत्पला।शल्यग्राह्वती कृपेण वहनी कर्णेन वेलाकुला।अश्वत्थामाविकर्णघोरमकरा दुर्योधनावर्तिनी।सोतीर्णा खलु पाण्डवै: रणनदी कैवतक:केशव:।
पाराशर्यवच: सरोजममलं गीतार्थगन्धोत्कटम नाना ख्यानककेसरं हरिकथासम्बोधनाबोधितम।
लोके सज्जनषट्पदैरहरह: पेपीयमानं मुदा।भूयद्भारतपंकजं कलिमलप्रध्वंसिन: श्रेयसे।।
गीता सुगीता कर्तव्या किमन्यै: शास्त्रविस्तरै:।
या स्वयं पद्यनाभस्य मुखपद्याद्विनि:सृता।
सर्वमेतदृतं मन्ये यन्मां वदसि केशव।
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवा:।।
'भावाप्यौ हि भूतानां श्रुतौ विस्तरशो मया।
त्वत्त: कमलपत्राक्ष माहात्यमपि चाव्ययम्।। (गीता-11/2)
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा।
दिव्यं ददामि ते चक्षु:पश्य में योगमैश्वरम्। (गीता-11/8)
व्यासप्रसादाच्छ्रुतवानेतद्गुहयहं पर्।
योगं योगेश्वरात्कृष्णात्ससाक्षात्कथयत: स्वयंम्।। (गीता-18/74)
विस्मयो संस्मृत्य संस्मृत्य रूपमत्यभदुतं हरे:।
विस्मयो में महान्रान्हृष्यामि च पुन: पुन:।। (गीता-18/77)
यत्र योगेश्वर: कृष्णो यत्र पार्थो धनुर्धर:।
तत्र श्रीर्विजया भूतिर्ध्रुवा नीतिर्मतिर्मम।। (गीता-18/7
'या एनं वेति हन्तारं यश्चैन मन्यते हतम्।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते।।
न जायते म्रियते वा कदाचि न्नायं भूत्वा भविता वा न भूय:।
अजो नित्य: शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे।।
वासांसि जीर्णानि यथा विहाय
नवानि गृह्याति नरोऽपराणि
तथा शरीराणि विहाय जीर्णा
न्यन्यानि संयाति नवानि देही।।
नैनं छिन्दति शस्त्राणि नैनं दहति पावक:।
न चैनं क्लेदयन्त्यापो न शोषयति मारुत:।। (गीता-2/19-22)
कुतस्त्वा कश्मलमिदं विषमें समुपस्थितम्।
अनार्यजुष्टमस्वर्ग्यकीर्तिकरमर्जुन।
क्लैव्यं मा स्म गम: पार्थ नैतत्त्वपपद्यते।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप।। (गीता-2/2)
कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा।
कच्चिदाज्ञानसंमोह: प्रनष्टस्ते धनंजय।। (गीता-18/72)
नष्टो मोह: स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत।
स्थितोऽस्मि गतसन्देह: करिष्ये वचनं तव।। (गीता-18/73)
न तद्भासयते सूर्यो न शशाङ्को न पावकः ।
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥
तस्मात् सर्वेषु कालेषु मामनुस्मर युध्य च ।
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः।
विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथा परा ।
अविद्याकर्मसंज्ञान्या तृतीया शक्तिरिष्यते ॥ विष्णु पुराण (६.७.६१)
यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम् ।
तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ भगवद्गीता (८.६)
निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः ।
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत् ॥ (गीता 15/5)
अर्जुन उवाच
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ।
एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् ।।भगवद्गीता (६.३३)।
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना
श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ।। (भगवद्गीता ६.४७)
श्रवणं कीर्तनं स्मरणं विष्णोः पादसेवनं ।
अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥(श्रीमद्भावतम १५.२३)
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥( भगवद्गीता 8.8)
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ।
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ (भगवद्गीता ९.३२-३३):
गीता शास्त्रमिदं पुण्यं यः पठेत् प्रयतः पुमान्
गीताध्ययनशीलस्य प्राणायामपरस्य च ।
नैव सन्ति हि पापानि पूर्वजन्मकृतानि च ॥ (गीता माहात्म्य २)।
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।
अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ भगवद्गीता (१८.६६)
मलिनेमोचनं पुंसां जलस्नानं दिने दिने ।
सकृद्गीतामृतस्नानं संसारमलनाशनम् ॥ (गीता माहात्म्य ३)
गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः ।
या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता ॥ (गीता माहात्म्य ४) ।
भारतामृतसर्वस्वं विष्णुवक्त्राद्विनिःसृतम् ।
गीता-गङ्गोदकं पीत्वा पुनर्जन्म न विद्यते ॥ " (गीता माहात्म्य ५) ।
एकं शास्त्रं देवकीपुत्रगीतम् ।
एको देवो देवकीपुत्र एव ।
एको मन्त्रस्तस्य नामानि यानि ।
कर्माप्येकं तस्य देवस्य सेवा ॥
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ॥
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥18/5॥
ईश्वरः सर्वभूतानां हृदेशेऽर्जुन तिष्ठति।
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया।
तमेव शरणं गच्छ सर्वभावेन भारत।
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम्।
इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया।
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ।
सर्वगुह्यतमं भूयः शृणु मे परमं वचः ।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्।
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ।
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ।
इदं ते नातपस्काय नाभक्ताय कदाचन।
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति।
य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति।
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ।
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।
भविता न च मे तस्मादन्यः प्रियतरो भुवि।।